स्थ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    From the root स्था (sthā).

    Pronunciation

    [edit]

    Adjective

    [edit]

    स्थ (stha) stem (root स्था)

    1. (at the end of a compound) standing, staying, abiding, being situated in, existing or being in or on or among
      • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
        8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
        ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
        පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
        8 Pramādamapramādena yadā nudati paṇḍitaḥ
        Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
        Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
        8. When the astute dispel negligence by means of diligence,
        having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
        as a wise man on a mountain-top beholds the fools below.
        (literally, “8. When the astute dispel negligence by means of diligence,
        having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
        as a wise man on a mountain-top beholds the fools on the ground.
        ”)
        (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
    2. (at the end of a compound) occupied with, engaged in, devoted to performing, practising

    Declension

    [edit]
    Masculine a-stem declension of स्थ (stha)
    Singular Dual Plural
    Nominative स्थः
    sthaḥ
    स्थौ / स्था¹
    sthau / sthā¹
    स्थाः / स्थासः¹
    sthāḥ / sthāsaḥ¹
    Vocative स्थ
    stha
    स्थौ / स्था¹
    sthau / sthā¹
    स्थाः / स्थासः¹
    sthāḥ / sthāsaḥ¹
    Accusative स्थम्
    stham
    स्थौ / स्था¹
    sthau / sthā¹
    स्थान्
    sthān
    Instrumental स्थेन
    sthena
    स्थाभ्याम्
    sthābhyām
    स्थैः / स्थेभिः¹
    sthaiḥ / sthebhiḥ¹
    Dative स्थाय
    sthāya
    स्थाभ्याम्
    sthābhyām
    स्थेभ्यः
    sthebhyaḥ
    Ablative स्थात्
    sthāt
    स्थाभ्याम्
    sthābhyām
    स्थेभ्यः
    sthebhyaḥ
    Genitive स्थस्य
    sthasya
    स्थयोः
    sthayoḥ
    स्थानाम्
    sthānām
    Locative स्थे
    sthe
    स्थयोः
    sthayoḥ
    स्थेषु
    stheṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of स्था (sthā)
    Singular Dual Plural
    Nominative स्था
    sthā
    स्थे
    sthe
    स्थाः
    sthāḥ
    Vocative स्थे
    sthe
    स्थे
    sthe
    स्थाः
    sthāḥ
    Accusative स्थाम्
    sthām
    स्थे
    sthe
    स्थाः
    sthāḥ
    Instrumental स्थया / स्था¹
    sthayā / sthā¹
    स्थाभ्याम्
    sthābhyām
    स्थाभिः
    sthābhiḥ
    Dative स्थायै
    sthāyai
    स्थाभ्याम्
    sthābhyām
    स्थाभ्यः
    sthābhyaḥ
    Ablative स्थायाः / स्थायै²
    sthāyāḥ / sthāyai²
    स्थाभ्याम्
    sthābhyām
    स्थाभ्यः
    sthābhyaḥ
    Genitive स्थायाः / स्थायै²
    sthāyāḥ / sthāyai²
    स्थयोः
    sthayoḥ
    स्थानाम्
    sthānām
    Locative स्थायाम्
    sthāyām
    स्थयोः
    sthayoḥ
    स्थासु
    sthāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of स्थ (stha)
    Singular Dual Plural
    Nominative स्थम्
    stham
    स्थे
    sthe
    स्थानि / स्था¹
    sthāni / sthā¹
    Vocative स्थ
    stha
    स्थे
    sthe
    स्थानि / स्था¹
    sthāni / sthā¹
    Accusative स्थम्
    stham
    स्थे
    sthe
    स्थानि / स्था¹
    sthāni / sthā¹
    Instrumental स्थेन
    sthena
    स्थाभ्याम्
    sthābhyām
    स्थैः / स्थेभिः¹
    sthaiḥ / sthebhiḥ¹
    Dative स्थाय
    sthāya
    स्थाभ्याम्
    sthābhyām
    स्थेभ्यः
    sthebhyaḥ
    Ablative स्थात्
    sthāt
    स्थाभ्याम्
    sthābhyām
    स्थेभ्यः
    sthebhyaḥ
    Genitive स्थस्य
    sthasya
    स्थयोः
    sthayoḥ
    स्थानाम्
    sthānām
    Locative स्थे
    sthe
    स्थयोः
    sthayoḥ
    स्थेषु
    stheṣu
    Notes
    • ¹Vedic

    References

    [edit]