Jump to content

भारतवर्ष

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit भारतवर्ष (bhāratavarṣa).

Proper noun

[edit]

भारतवर्ष (bhāratvarṣm

  1. (archaic) (chiefly historical, proscribed in modern use) the Indian subcontinent, India (a region of South Asia, traditionally delimited by the Himalayas and the Indus river; the Indian subcontinent)

Synonyms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of भारत (bhārata) +‎ वर्ष (varṣa, region)

Pronunciation

[edit]

Noun

[edit]

भारतवर्ष (bhāratavarṣa) stemn

  1. realm of the descendants of King Bharata, the Indian subcontinent

Declension

[edit]
Neuter a-stem declension of भारतवर्ष
singular dual plural
nominative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षाणि (bhāratavarṣāṇi)
भारतवर्षा¹ (bhāratavarṣā¹)
vocative भारतवर्ष (bhāratavarṣa) भारतवर्षे (bhāratavarṣe) भारतवर्षाणि (bhāratavarṣāṇi)
भारतवर्षा¹ (bhāratavarṣā¹)
accusative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षाणि (bhāratavarṣāṇi)
भारतवर्षा¹ (bhāratavarṣā¹)
instrumental भारतवर्षेण (bhāratavarṣeṇa) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षैः (bhāratavarṣaiḥ)
भारतवर्षेभिः¹ (bhāratavarṣebhiḥ¹)
dative भारतवर्षाय (bhāratavarṣāya) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
ablative भारतवर्षात् (bhāratavarṣāt) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
genitive भारतवर्षस्य (bhāratavarṣasya) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षाणाम् (bhāratavarṣāṇām)
locative भारतवर्षे (bhāratavarṣe) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षेषु (bhāratavarṣeṣu)
  • ¹Vedic

References

[edit]