Sanskrit

edit

Etymology

edit

    वंश (vaṃśa, bamboo)-ई ().

    Pronunciation

    edit

    Noun

    edit

    वंशी (vaṃśī) stemf

    1. flute, pipe

    Declension

    edit
    Feminine ī-stem declension of वंशी (vaṃśī)
    Singular Dual Plural
    Nominative वंशी
    vaṃśī
    वंश्यौ / वंशी¹
    vaṃśyau / vaṃśī¹
    वंश्यः / वंशीः¹
    vaṃśyaḥ / vaṃśīḥ¹
    Vocative वंशि
    vaṃśi
    वंश्यौ / वंशी¹
    vaṃśyau / vaṃśī¹
    वंश्यः / वंशीः¹
    vaṃśyaḥ / vaṃśīḥ¹
    Accusative वंशीम्
    vaṃśīm
    वंश्यौ / वंशी¹
    vaṃśyau / vaṃśī¹
    वंशीः
    vaṃśīḥ
    Instrumental वंश्या
    vaṃśyā
    वंशीभ्याम्
    vaṃśībhyām
    वंशीभिः
    vaṃśībhiḥ
    Dative वंश्यै
    vaṃśyai
    वंशीभ्याम्
    vaṃśībhyām
    वंशीभ्यः
    vaṃśībhyaḥ
    Ablative वंश्याः / वंश्यै²
    vaṃśyāḥ / vaṃśyai²
    वंशीभ्याम्
    vaṃśībhyām
    वंशीभ्यः
    vaṃśībhyaḥ
    Genitive वंश्याः / वंश्यै²
    vaṃśyāḥ / vaṃśyai²
    वंश्योः
    vaṃśyoḥ
    वंशीनाम्
    vaṃśīnām
    Locative वंश्याम्
    vaṃśyām
    वंश्योः
    vaṃśyoḥ
    वंशीषु
    vaṃśīṣu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    edit

    References

    edit
    • Apte, Macdonell (2022) “वंशी”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
    • Turner, Ralph Lilley (1969–1985) “vaṃśī”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press