सामग्री पर जाएँ

अनुग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रहः, पुं, (अनु ग्रह् अप् ।) दुःखदूरकर- णेच्छा । अनिष्टवारणपूर्ब्बकेष्टसाधनं । तत्पर्य्यायः । अभ्युपपत्तिः २ । इत्यमरः ॥ (“विजपोन्मत्तनिःस्वानामकुत्सापूर्ब्बकं हि यत् । पूरणं दानमानाभ्यामनुग्रह उदाहृतः” ॥ इत्युक्तलक्षणा दारिद्र्यादिजनितदुःखहरणेच्छा । (“महाननुग्रहो मे स्यादाज्ञप्तस्य महात्मना” । इति रामायणे ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह पुं।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

3।2।13।1।4

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह¦ पु॰ अनु ग्रह--अप्। अभीष्टसम्पादनेच्छारूपे प्रसादे,आनुकूल्ये, अनिष्टनिवारणपूर्ब्बकेष्टसाधनेच्छारूपायामभ्यु-पन्तो,
“विरूपोन्मत्तनिःस्वासानासकुत्सापूर्व्वकं हि यत्। [Page0172-b 38] पूरणं दानमानाभ्यामनुग्रह उदाहृत” इत्युक्तलक्षणे दरि-द्रादिपोषणे च।
“निग्रहानुग्रहे शक्तः प्रभुरित्यभिधी-यते” इति तन्त्रम्।
“अनुग्रहं संस्मरणप्रवृत्तमिति” कुमा॰।
“पादार्पणानुग्रहपूतपृष्ठमिति” रघुः। ग्रहोग्रहणं सूर्य्यादिग्रहो वा अनुगतस्तम् गति स॰। ग्रहानुगतेसूर्य्यादिग्रहानुगे च त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह¦ m. (-हः) Favour; conferring benefits, promoting good, and preventing ill. E. अनु afterwards, ग्रह to take, and अच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह/ अनु-ग्रह m. favour , kindness , showing favour , conferring benefits , promoting or furthering a good object

अनुग्रह/ अनु-ग्रह m. assistance

अनुग्रह/ अनु-ग्रह m. facilitating by incantations

अनुग्रह/ अनु-ग्रह m. rear-guard

अनुग्रह/ अनु-ग्रह m. N. of the eighth or fifth creation VP.

"https://sa.wiktionary.org/w/index.php?title=अनुग्रह&oldid=486061" इत्यस्माद् प्रतिप्राप्तम्